गणेश स्तोत्रम् – हनुमंत ऐप्स

Pahado Ki Goonj

गणेश स्तोत्रम् – हनुमंत ऐप्स

प्रणम्य शिरसा देवं गौरीपुत्र विनायकम् ।
भक्तावासं स्मरेन्नित्यायुष्कामार्थसिद्धये ॥१॥

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥२॥

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।
सप्तमं विघ्नराजं च धूम्रवर्ण तथाष्टमम् ॥३॥

नवमं भालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ॥४॥

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
न च विघ्नभयं तस्य सर्वसिद्धिश्च जायते ॥५॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥६॥

जपेद् गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥७॥

अष्टाभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥८॥

Next Post

मशहूर ट्रांसजेंडर अप्सरा रेड्डी कांग्रेस में शामिल

मशहूर ट्रांसजेंडर अप्सरा रेड्डी कांग्रेस में शामिल, राहुल गांधी ने किया स्वागत* मशहूर ट्रांसजेंडर और पत्रकार अप्सरा रेड्डी ने कांग्रेस का हाथ थाम लिया है। अप्सरा रेड्डी को अखिल भारतीय महिला कांग्रेस में राष्ट्रीय महासचिव की जिम्मेदारी दी गई है। कांग्रेस अध्यक्ष राहुल गांधी ने अप्सरा रेड्डी का कांग्रेस में […]

You May Like